the magical healing power of the recitation of the Parittas ~ Heal Yorself ! Talpe Temple School

Report Abuse

Blogroll

BTemplates.com

Sections

Labels

Labels

Labels

Sections

Labels

Translate

Pages - Menu

Trending now

Trending now

Skip to main content

the magical healing power of the recitation of the Parittas

This Sutta is normally used for protection against sickness. The Buddha who was living in the Bamboo Grove was afflicted with a disease and suffered great pain. Then Venerable Mahā Chunda approached the Lord, paid respect to Him and took care of him.The Lord requested the Elder Chunda to recite the Seven Factors of Enlightenment as usual. Then the Lord recovered from all the illness. By recitation and listening this Sutta,It can remove any sickness and disease and anyone who always practice this Sutta attain Nibbāna as a benefit


https://youtu.be/mAaXyvu4rtM



This sutta is the consolidated discourse on three similar events experienced by Venerable Maha Kassapa, Venerable Moggallana and Lord Buddha himself. These three were afflicted with disease, and were seriously ill. And by the magical power of recitation of the Bojjhanga Sutta, each of them recovered from affliction and illness.

On one occasion, the Lord Buddha was staying at Rajagaha, in the Bamboo grove, the feeding-ground of black squirrels. At that time Venerable Maha Kassapa was dwelling in the Pipphali Cave, afflicted with a disease, and was seriously ill. The Lord visited him and expounded the doctrine of Seven Factors of Enlightenment. At the end of the preaching the Elder Kassapa recovered from affliction, and illness disappeared. This is the first instance. On another occasion, the Lord was staying in the same place at Rajagaha, in the Bamboo grove where the black squirrels were fed. Thereupon Venerable Maha Moggallana residing on the Gujjhakuta Hill, the Vultures' Peak, was afflicted with a disease and was gravely sick. So the Lord visited him and preached the same doctrine of Seven Factors of Enlightenment to him. The Elder listened with due respect to him and recovered from that affliction. This is the second instance.

On the third occasion, while Lord Buddha was residing at the same town in the same Bamboo grove, he himself was afflicted with a disease and suffered seriously. Then the Elder Maha Chunda approached the Lord, saluted him and attended him. The Lord requested the Elder Chunda to recite the Seven Factors of Enlightenment as usually expounded by the Lord Buddha. And the Elder Chunda obeyed and recited.These three cases are put forth to indicate and to recommend the magical healing power of the recitation of the Parittas and the Oath of Truth. Hence the Burmese medicine-men practised and used to recite this Bojjhanga Sutta to help the patients recover quickly from their illness, and to initiate successful medical treatments.



How Do I Start Chanting 

Must be clean physically yourself

Must be wear clean cloth

Please try to be vegetarian if you want to get or receive the chanting power or spiritual power.

If you chant everyday you can recharge your energy.

Also very important Sutta pronunciation.Try your best if wrong pronunciation no any side effect


Maha Kassapa bojjanga piritha

 Evaṁ me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā Mahākassapo Pipphaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.

 Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā Mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṁ Mahākassapaṁ etadavoca.

 acci te Kassapa khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamo? ’ti.

Na me Bhante khamanīyaṁ. Na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamo’ti.

 Satti’me Kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇāya saṁvattan’ti. Katame satta?

 Sati sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati.

 Dhammavicaya sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati.

 Viriya sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sabodhāya nibbāṇāya saṁvattati.

 Pīti sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati.

 Passaddhi sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati.

Samādhi sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati.

 Upekkhā sambojjhaṅgo kho Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbāṇāya saṁvattati

 Ime kho kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇāya saṁvattantī’ti.

 Taggha Bhagava, bojjhaṅgā. Taggha Sugata, bojjhaṅgā’ti.

 Idama’voca Bhagavā. Attamano āyasmā Mahākassapo Bhagavato bhāsitaṁ abhinandi. Uṭṭhāhicā’yasmā Mahākassapo tamhā ābādhā. Tathā pahīnocā’yasmato Mahākassapassa so ābādho ahosī’ti.

 


Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.


By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!


Maha moggallana bojjanga piritha

Evam me sutam,

ekam samayam Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe. Tena kho pana samayena āyasmā Mahā Moggallāno Gijjhakūte pabbate viharati ābādhiko, dukkhito, bālhagilāno

Atha kho Bhagavā sāyanhasamayam patisallānā vutthito yenāyasmā Mahā Moggallāno ten’upasankami upasankamitvā paññatte āsane nisīdi. Nisajja kho, Bhagavā āyasmantam Mahā-Moggallānam etadavoca:

Kacci te Moggallāna khamanīyam? Kacci yāpanīyam? Kacci dukkhā vedanā patikkamanti no, abhikkamanti? Patikkamosānam paññāyati no, abhikkamo’ti?

Na me bhante, khamanīyam na yāpanīyam  bālhā me dukkhā vedanā. Abhikkamanti no, patikkamanti abhikka-mosānam paññāyati no, patikkamo’ti.

Satti’me Moggallāna, bojjhangā mayā sammadakkhātā, bhāvitā, bahulīkatā abhiññāya sambodhāya nibbānāya samvattanti.

Katame satta?

Sati-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhññāya sambodhāya nibbānāya samvattati.

Dhamma-vicaya-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

 Viriya-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

  Pīti-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

 Passaddhi-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

Samādhi-sambojjhango kho Moggallāna mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

Upekkhā-sambojjhango kho Moggallāna  mayā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya nibbānāya samvattati.

Ime kho, Moggallāna satta bojjhangā mayā sammadakkhātā, bhāvitā, bahulīkatā abhiññāya sambodhāya nibbānāya samvattanti.

Taggha, Bhagava bojjhangā, taggha, Sugata, bojjhangā’ti.

Idamavoca Bhagavā attamano, āyasmā Mahā Moggallāno Bhagavato bhāsitam abhinandi. Vutthāhi cāyasmā Mahā Moggallāno tamhā ābādhā tathā pahīno cāyasmato Mahāmoggallānassa so ābādho ahosī ti.


Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.


By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!

Mahā Chunda  bojjanga piritha

Evam me sutam,

ekam samayam Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe. Tena kho pana samayena Bhagavā ābādhiko hoti dukkhito bālhagilāno.

Atha kho āyasmā Mahācundo sāyanhasamayam, patisallānā vutthito yena Bhagavā ten’upasankami, upasankamitvā Bhagavantam abhivādetvā, ekamantam nisīdi. Ekamantam nisinnam kho āyasmantam Mahācundam Bhagavā etadavoca. Patibhantu tam Cunda bhojjhangā’ti.

Sattime bhante bhojjhangā Bhagavatā sammadakkhātā, bhāvitā, bahulīkatā abhiññāya, sambodhāya nibbānāya samvattanti.

Katame satta?   

Sati-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Dhamma-vicaya-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Viriya-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

  Pīti-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Passaddhi-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Samādhi-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Upekkhā-sambojjhango kho, bhante Bhagavatā sammadakkhāto, bhāvito, bahulīkato abhiññāya sambodhāya, nibbānāya, samvattati.

Ime kho, bhante, satta bojjhangā Bhagavatā sammadakkhātā, bhāvitā, bahulīkatā abhiññāya sambodhāya nibbānāya samvattanti’ti.

Taggha, Cunda bojjhangā, taggha, Cunda bojjhangā’ti.

Idamavo cāyasmā Mahācundo Samanuñño Satthā ahosi. Vutthāhi ca Bhagavā tamhā ābādhā tathā pahīno ca Bhagavato so ābādho ahosī ti.

Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.

Etena sacca vajjena — Roga vūpa samentu me/te.


By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!

By the firm determination of this Truth, may I/you be free from illness!


please comment if any concern 

share with your friends

don't forget to follow our page


Comments